Sanskrit tools

Sanskrit declension


Declension of यज्ञाङ्गा yajñāṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञाङ्गा yajñāṅgā
यज्ञाङ्गे yajñāṅge
यज्ञाङ्गाः yajñāṅgāḥ
Vocative यज्ञाङ्गे yajñāṅge
यज्ञाङ्गे yajñāṅge
यज्ञाङ्गाः yajñāṅgāḥ
Accusative यज्ञाङ्गाम् yajñāṅgām
यज्ञाङ्गे yajñāṅge
यज्ञाङ्गाः yajñāṅgāḥ
Instrumental यज्ञाङ्गया yajñāṅgayā
यज्ञाङ्गाभ्याम् yajñāṅgābhyām
यज्ञाङ्गाभिः yajñāṅgābhiḥ
Dative यज्ञाङ्गायै yajñāṅgāyai
यज्ञाङ्गाभ्याम् yajñāṅgābhyām
यज्ञाङ्गाभ्यः yajñāṅgābhyaḥ
Ablative यज्ञाङ्गायाः yajñāṅgāyāḥ
यज्ञाङ्गाभ्याम् yajñāṅgābhyām
यज्ञाङ्गाभ्यः yajñāṅgābhyaḥ
Genitive यज्ञाङ्गायाः yajñāṅgāyāḥ
यज्ञाङ्गयोः yajñāṅgayoḥ
यज्ञाङ्गानाम् yajñāṅgānām
Locative यज्ञाङ्गायाम् yajñāṅgāyām
यज्ञाङ्गयोः yajñāṅgayoḥ
यज्ञाङ्गासु yajñāṅgāsu