Sanskrit tools

Sanskrit declension


Declension of यज्ञाढ्य yajñāḍhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञाढ्यः yajñāḍhyaḥ
यज्ञाढ्यौ yajñāḍhyau
यज्ञाढ्याः yajñāḍhyāḥ
Vocative यज्ञाढ्य yajñāḍhya
यज्ञाढ्यौ yajñāḍhyau
यज्ञाढ्याः yajñāḍhyāḥ
Accusative यज्ञाढ्यम् yajñāḍhyam
यज्ञाढ्यौ yajñāḍhyau
यज्ञाढ्यान् yajñāḍhyān
Instrumental यज्ञाढ्येन yajñāḍhyena
यज्ञाढ्याभ्याम् yajñāḍhyābhyām
यज्ञाढ्यैः yajñāḍhyaiḥ
Dative यज्ञाढ्याय yajñāḍhyāya
यज्ञाढ्याभ्याम् yajñāḍhyābhyām
यज्ञाढ्येभ्यः yajñāḍhyebhyaḥ
Ablative यज्ञाढ्यात् yajñāḍhyāt
यज्ञाढ्याभ्याम् yajñāḍhyābhyām
यज्ञाढ्येभ्यः yajñāḍhyebhyaḥ
Genitive यज्ञाढ्यस्य yajñāḍhyasya
यज्ञाढ्ययोः yajñāḍhyayoḥ
यज्ञाढ्यानाम् yajñāḍhyānām
Locative यज्ञाढ्ये yajñāḍhye
यज्ञाढ्ययोः yajñāḍhyayoḥ
यज्ञाढ्येषु yajñāḍhyeṣu