Sanskrit tools

Sanskrit declension


Declension of यज्ञातीत yajñātīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञातीतः yajñātītaḥ
यज्ञातीतौ yajñātītau
यज्ञातीताः yajñātītāḥ
Vocative यज्ञातीत yajñātīta
यज्ञातीतौ yajñātītau
यज्ञातीताः yajñātītāḥ
Accusative यज्ञातीतम् yajñātītam
यज्ञातीतौ yajñātītau
यज्ञातीतान् yajñātītān
Instrumental यज्ञातीतेन yajñātītena
यज्ञातीताभ्याम् yajñātītābhyām
यज्ञातीतैः yajñātītaiḥ
Dative यज्ञातीताय yajñātītāya
यज्ञातीताभ्याम् yajñātītābhyām
यज्ञातीतेभ्यः yajñātītebhyaḥ
Ablative यज्ञातीतात् yajñātītāt
यज्ञातीताभ्याम् yajñātītābhyām
यज्ञातीतेभ्यः yajñātītebhyaḥ
Genitive यज्ञातीतस्य yajñātītasya
यज्ञातीतयोः yajñātītayoḥ
यज्ञातीतानाम् yajñātītānām
Locative यज्ञातीते yajñātīte
यज्ञातीतयोः yajñātītayoḥ
यज्ञातीतेषु yajñātīteṣu