Sanskrit tools

Sanskrit declension


Declension of यज्ञात्मन् yajñātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative यज्ञात्मा yajñātmā
यज्ञात्मानौ yajñātmānau
यज्ञात्मानः yajñātmānaḥ
Vocative यज्ञात्मन् yajñātman
यज्ञात्मानौ yajñātmānau
यज्ञात्मानः yajñātmānaḥ
Accusative यज्ञात्मानम् yajñātmānam
यज्ञात्मानौ yajñātmānau
यज्ञात्मनः yajñātmanaḥ
Instrumental यज्ञात्मना yajñātmanā
यज्ञात्मभ्याम् yajñātmabhyām
यज्ञात्मभिः yajñātmabhiḥ
Dative यज्ञात्मने yajñātmane
यज्ञात्मभ्याम् yajñātmabhyām
यज्ञात्मभ्यः yajñātmabhyaḥ
Ablative यज्ञात्मनः yajñātmanaḥ
यज्ञात्मभ्याम् yajñātmabhyām
यज्ञात्मभ्यः yajñātmabhyaḥ
Genitive यज्ञात्मनः yajñātmanaḥ
यज्ञात्मनोः yajñātmanoḥ
यज्ञात्मनाम् yajñātmanām
Locative यज्ञात्मनि yajñātmani
यज्ञात्मनोः yajñātmanoḥ
यज्ञात्मसु yajñātmasu