Sanskrit tools

Sanskrit declension


Declension of यज्ञानुकाशिन् yajñānukāśin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative यज्ञानुकाशी yajñānukāśī
यज्ञानुकाशिनौ yajñānukāśinau
यज्ञानुकाशिनः yajñānukāśinaḥ
Vocative यज्ञानुकाशिन् yajñānukāśin
यज्ञानुकाशिनौ yajñānukāśinau
यज्ञानुकाशिनः yajñānukāśinaḥ
Accusative यज्ञानुकाशिनम् yajñānukāśinam
यज्ञानुकाशिनौ yajñānukāśinau
यज्ञानुकाशिनः yajñānukāśinaḥ
Instrumental यज्ञानुकाशिना yajñānukāśinā
यज्ञानुकाशिभ्याम् yajñānukāśibhyām
यज्ञानुकाशिभिः yajñānukāśibhiḥ
Dative यज्ञानुकाशिने yajñānukāśine
यज्ञानुकाशिभ्याम् yajñānukāśibhyām
यज्ञानुकाशिभ्यः yajñānukāśibhyaḥ
Ablative यज्ञानुकाशिनः yajñānukāśinaḥ
यज्ञानुकाशिभ्याम् yajñānukāśibhyām
यज्ञानुकाशिभ्यः yajñānukāśibhyaḥ
Genitive यज्ञानुकाशिनः yajñānukāśinaḥ
यज्ञानुकाशिनोः yajñānukāśinoḥ
यज्ञानुकाशिनाम् yajñānukāśinām
Locative यज्ञानुकाशिनि yajñānukāśini
यज्ञानुकाशिनोः yajñānukāśinoḥ
यज्ञानुकाशिषु yajñānukāśiṣu