Sanskrit tools

Sanskrit declension


Declension of यज्ञानुकाशिन् yajñānukāśin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative यज्ञानुकाशि yajñānukāśi
यज्ञानुकाशिनी yajñānukāśinī
यज्ञानुकाशीनि yajñānukāśīni
Vocative यज्ञानुकाशि yajñānukāśi
यज्ञानुकाशिन् yajñānukāśin
यज्ञानुकाशिनी yajñānukāśinī
यज्ञानुकाशीनि yajñānukāśīni
Accusative यज्ञानुकाशि yajñānukāśi
यज्ञानुकाशिनी yajñānukāśinī
यज्ञानुकाशीनि yajñānukāśīni
Instrumental यज्ञानुकाशिना yajñānukāśinā
यज्ञानुकाशिभ्याम् yajñānukāśibhyām
यज्ञानुकाशिभिः yajñānukāśibhiḥ
Dative यज्ञानुकाशिने yajñānukāśine
यज्ञानुकाशिभ्याम् yajñānukāśibhyām
यज्ञानुकाशिभ्यः yajñānukāśibhyaḥ
Ablative यज्ञानुकाशिनः yajñānukāśinaḥ
यज्ञानुकाशिभ्याम् yajñānukāśibhyām
यज्ञानुकाशिभ्यः yajñānukāśibhyaḥ
Genitive यज्ञानुकाशिनः yajñānukāśinaḥ
यज्ञानुकाशिनोः yajñānukāśinoḥ
यज्ञानुकाशिनाम् yajñānukāśinām
Locative यज्ञानुकाशिनि yajñānukāśini
यज्ञानुकाशिनोः yajñānukāśinoḥ
यज्ञानुकाशिषु yajñānukāśiṣu