Sanskrit tools

Sanskrit declension


Declension of यज्ञान्त yajñānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञान्तम् yajñāntam
यज्ञान्ते yajñānte
यज्ञान्तानि yajñāntāni
Vocative यज्ञान्त yajñānta
यज्ञान्ते yajñānte
यज्ञान्तानि yajñāntāni
Accusative यज्ञान्तम् yajñāntam
यज्ञान्ते yajñānte
यज्ञान्तानि yajñāntāni
Instrumental यज्ञान्तेन yajñāntena
यज्ञान्ताभ्याम् yajñāntābhyām
यज्ञान्तैः yajñāntaiḥ
Dative यज्ञान्ताय yajñāntāya
यज्ञान्ताभ्याम् yajñāntābhyām
यज्ञान्तेभ्यः yajñāntebhyaḥ
Ablative यज्ञान्तात् yajñāntāt
यज्ञान्ताभ्याम् yajñāntābhyām
यज्ञान्तेभ्यः yajñāntebhyaḥ
Genitive यज्ञान्तस्य yajñāntasya
यज्ञान्तयोः yajñāntayoḥ
यज्ञान्तानाम् yajñāntānām
Locative यज्ञान्ते yajñānte
यज्ञान्तयोः yajñāntayoḥ
यज्ञान्तेषु yajñānteṣu