Sanskrit tools

Sanskrit declension


Declension of यज्ञायतन yajñāyatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञायतनम् yajñāyatanam
यज्ञायतने yajñāyatane
यज्ञायतनानि yajñāyatanāni
Vocative यज्ञायतन yajñāyatana
यज्ञायतने yajñāyatane
यज्ञायतनानि yajñāyatanāni
Accusative यज्ञायतनम् yajñāyatanam
यज्ञायतने yajñāyatane
यज्ञायतनानि yajñāyatanāni
Instrumental यज्ञायतनेन yajñāyatanena
यज्ञायतनाभ्याम् yajñāyatanābhyām
यज्ञायतनैः yajñāyatanaiḥ
Dative यज्ञायतनाय yajñāyatanāya
यज्ञायतनाभ्याम् yajñāyatanābhyām
यज्ञायतनेभ्यः yajñāyatanebhyaḥ
Ablative यज्ञायतनात् yajñāyatanāt
यज्ञायतनाभ्याम् yajñāyatanābhyām
यज्ञायतनेभ्यः yajñāyatanebhyaḥ
Genitive यज्ञायतनस्य yajñāyatanasya
यज्ञायतनयोः yajñāyatanayoḥ
यज्ञायतनानाम् yajñāyatanānām
Locative यज्ञायतने yajñāyatane
यज्ञायतनयोः yajñāyatanayoḥ
यज्ञायतनेषु yajñāyataneṣu