Sanskrit tools

Sanskrit declension


Declension of यज्ञाराध्या yajñārādhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञाराध्या yajñārādhyā
यज्ञाराध्ये yajñārādhye
यज्ञाराध्याः yajñārādhyāḥ
Vocative यज्ञाराध्ये yajñārādhye
यज्ञाराध्ये yajñārādhye
यज्ञाराध्याः yajñārādhyāḥ
Accusative यज्ञाराध्याम् yajñārādhyām
यज्ञाराध्ये yajñārādhye
यज्ञाराध्याः yajñārādhyāḥ
Instrumental यज्ञाराध्यया yajñārādhyayā
यज्ञाराध्याभ्याम् yajñārādhyābhyām
यज्ञाराध्याभिः yajñārādhyābhiḥ
Dative यज्ञाराध्यायै yajñārādhyāyai
यज्ञाराध्याभ्याम् yajñārādhyābhyām
यज्ञाराध्याभ्यः yajñārādhyābhyaḥ
Ablative यज्ञाराध्यायाः yajñārādhyāyāḥ
यज्ञाराध्याभ्याम् yajñārādhyābhyām
यज्ञाराध्याभ्यः yajñārādhyābhyaḥ
Genitive यज्ञाराध्यायाः yajñārādhyāyāḥ
यज्ञाराध्ययोः yajñārādhyayoḥ
यज्ञाराध्यानाम् yajñārādhyānām
Locative यज्ञाराध्यायाम् yajñārādhyāyām
यज्ञाराध्ययोः yajñārādhyayoḥ
यज्ञाराध्यासु yajñārādhyāsu