Sanskrit tools

Sanskrit declension


Declension of यज्ञाराध्य yajñārādhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञाराध्यम् yajñārādhyam
यज्ञाराध्ये yajñārādhye
यज्ञाराध्यानि yajñārādhyāni
Vocative यज्ञाराध्य yajñārādhya
यज्ञाराध्ये yajñārādhye
यज्ञाराध्यानि yajñārādhyāni
Accusative यज्ञाराध्यम् yajñārādhyam
यज्ञाराध्ये yajñārādhye
यज्ञाराध्यानि yajñārādhyāni
Instrumental यज्ञाराध्येन yajñārādhyena
यज्ञाराध्याभ्याम् yajñārādhyābhyām
यज्ञाराध्यैः yajñārādhyaiḥ
Dative यज्ञाराध्याय yajñārādhyāya
यज्ञाराध्याभ्याम् yajñārādhyābhyām
यज्ञाराध्येभ्यः yajñārādhyebhyaḥ
Ablative यज्ञाराध्यात् yajñārādhyāt
यज्ञाराध्याभ्याम् yajñārādhyābhyām
यज्ञाराध्येभ्यः yajñārādhyebhyaḥ
Genitive यज्ञाराध्यस्य yajñārādhyasya
यज्ञाराध्ययोः yajñārādhyayoḥ
यज्ञाराध्यानाम् yajñārādhyānām
Locative यज्ञाराध्ये yajñārādhye
यज्ञाराध्ययोः yajñārādhyayoḥ
यज्ञाराध्येषु yajñārādhyeṣu