Sanskrit tools

Sanskrit declension


Declension of यज्ञावकीर्ण yajñāvakīrṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञावकीर्णः yajñāvakīrṇaḥ
यज्ञावकीर्णौ yajñāvakīrṇau
यज्ञावकीर्णाः yajñāvakīrṇāḥ
Vocative यज्ञावकीर्ण yajñāvakīrṇa
यज्ञावकीर्णौ yajñāvakīrṇau
यज्ञावकीर्णाः yajñāvakīrṇāḥ
Accusative यज्ञावकीर्णम् yajñāvakīrṇam
यज्ञावकीर्णौ yajñāvakīrṇau
यज्ञावकीर्णान् yajñāvakīrṇān
Instrumental यज्ञावकीर्णेन yajñāvakīrṇena
यज्ञावकीर्णाभ्याम् yajñāvakīrṇābhyām
यज्ञावकीर्णैः yajñāvakīrṇaiḥ
Dative यज्ञावकीर्णाय yajñāvakīrṇāya
यज्ञावकीर्णाभ्याम् yajñāvakīrṇābhyām
यज्ञावकीर्णेभ्यः yajñāvakīrṇebhyaḥ
Ablative यज्ञावकीर्णात् yajñāvakīrṇāt
यज्ञावकीर्णाभ्याम् yajñāvakīrṇābhyām
यज्ञावकीर्णेभ्यः yajñāvakīrṇebhyaḥ
Genitive यज्ञावकीर्णस्य yajñāvakīrṇasya
यज्ञावकीर्णयोः yajñāvakīrṇayoḥ
यज्ञावकीर्णानाम् yajñāvakīrṇānām
Locative यज्ञावकीर्णे yajñāvakīrṇe
यज्ञावकीर्णयोः yajñāvakīrṇayoḥ
यज्ञावकीर्णेषु yajñāvakīrṇeṣu