Sanskrit tools

Sanskrit declension


Declension of यज्ञावयवा yajñāvayavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञावयवा yajñāvayavā
यज्ञावयवे yajñāvayave
यज्ञावयवाः yajñāvayavāḥ
Vocative यज्ञावयवे yajñāvayave
यज्ञावयवे yajñāvayave
यज्ञावयवाः yajñāvayavāḥ
Accusative यज्ञावयवाम् yajñāvayavām
यज्ञावयवे yajñāvayave
यज्ञावयवाः yajñāvayavāḥ
Instrumental यज्ञावयवया yajñāvayavayā
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवाभिः yajñāvayavābhiḥ
Dative यज्ञावयवायै yajñāvayavāyai
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवाभ्यः yajñāvayavābhyaḥ
Ablative यज्ञावयवायाः yajñāvayavāyāḥ
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवाभ्यः yajñāvayavābhyaḥ
Genitive यज्ञावयवायाः yajñāvayavāyāḥ
यज्ञावयवयोः yajñāvayavayoḥ
यज्ञावयवानाम् yajñāvayavānām
Locative यज्ञावयवायाम् yajñāvayavāyām
यज्ञावयवयोः yajñāvayavayoḥ
यज्ञावयवासु yajñāvayavāsu