| Singular | Dual | Plural |
Nominative |
यज्ञावयवा
yajñāvayavā
|
यज्ञावयवे
yajñāvayave
|
यज्ञावयवाः
yajñāvayavāḥ
|
Vocative |
यज्ञावयवे
yajñāvayave
|
यज्ञावयवे
yajñāvayave
|
यज्ञावयवाः
yajñāvayavāḥ
|
Accusative |
यज्ञावयवाम्
yajñāvayavām
|
यज्ञावयवे
yajñāvayave
|
यज्ञावयवाः
yajñāvayavāḥ
|
Instrumental |
यज्ञावयवया
yajñāvayavayā
|
यज्ञावयवाभ्याम्
yajñāvayavābhyām
|
यज्ञावयवाभिः
yajñāvayavābhiḥ
|
Dative |
यज्ञावयवायै
yajñāvayavāyai
|
यज्ञावयवाभ्याम्
yajñāvayavābhyām
|
यज्ञावयवाभ्यः
yajñāvayavābhyaḥ
|
Ablative |
यज्ञावयवायाः
yajñāvayavāyāḥ
|
यज्ञावयवाभ्याम्
yajñāvayavābhyām
|
यज्ञावयवाभ्यः
yajñāvayavābhyaḥ
|
Genitive |
यज्ञावयवायाः
yajñāvayavāyāḥ
|
यज्ञावयवयोः
yajñāvayavayoḥ
|
यज्ञावयवानाम्
yajñāvayavānām
|
Locative |
यज्ञावयवायाम्
yajñāvayavāyām
|
यज्ञावयवयोः
yajñāvayavayoḥ
|
यज्ञावयवासु
yajñāvayavāsu
|