Sanskrit tools

Sanskrit declension


Declension of यज्ञावयव yajñāvayava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञावयवम् yajñāvayavam
यज्ञावयवे yajñāvayave
यज्ञावयवानि yajñāvayavāni
Vocative यज्ञावयव yajñāvayava
यज्ञावयवे yajñāvayave
यज्ञावयवानि yajñāvayavāni
Accusative यज्ञावयवम् yajñāvayavam
यज्ञावयवे yajñāvayave
यज्ञावयवानि yajñāvayavāni
Instrumental यज्ञावयवेन yajñāvayavena
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवैः yajñāvayavaiḥ
Dative यज्ञावयवाय yajñāvayavāya
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवेभ्यः yajñāvayavebhyaḥ
Ablative यज्ञावयवात् yajñāvayavāt
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवेभ्यः yajñāvayavebhyaḥ
Genitive यज्ञावयवस्य yajñāvayavasya
यज्ञावयवयोः yajñāvayavayoḥ
यज्ञावयवानाम् yajñāvayavānām
Locative यज्ञावयवे yajñāvayave
यज्ञावयवयोः yajñāvayavayoḥ
यज्ञावयवेषु yajñāvayaveṣu