Sanskrit tools

Sanskrit declension


Declension of यज्ञावसान yajñāvasāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञावसानम् yajñāvasānam
यज्ञावसाने yajñāvasāne
यज्ञावसानानि yajñāvasānāni
Vocative यज्ञावसान yajñāvasāna
यज्ञावसाने yajñāvasāne
यज्ञावसानानि yajñāvasānāni
Accusative यज्ञावसानम् yajñāvasānam
यज्ञावसाने yajñāvasāne
यज्ञावसानानि yajñāvasānāni
Instrumental यज्ञावसानेन yajñāvasānena
यज्ञावसानाभ्याम् yajñāvasānābhyām
यज्ञावसानैः yajñāvasānaiḥ
Dative यज्ञावसानाय yajñāvasānāya
यज्ञावसानाभ्याम् yajñāvasānābhyām
यज्ञावसानेभ्यः yajñāvasānebhyaḥ
Ablative यज्ञावसानात् yajñāvasānāt
यज्ञावसानाभ्याम् yajñāvasānābhyām
यज्ञावसानेभ्यः yajñāvasānebhyaḥ
Genitive यज्ञावसानस्य yajñāvasānasya
यज्ञावसानयोः yajñāvasānayoḥ
यज्ञावसानानाम् yajñāvasānānām
Locative यज्ञावसाने yajñāvasāne
यज्ञावसानयोः yajñāvasānayoḥ
यज्ञावसानेषु yajñāvasāneṣu