| Singular | Dual | Plural |
Nominative |
यज्ञावसानम्
yajñāvasānam
|
यज्ञावसाने
yajñāvasāne
|
यज्ञावसानानि
yajñāvasānāni
|
Vocative |
यज्ञावसान
yajñāvasāna
|
यज्ञावसाने
yajñāvasāne
|
यज्ञावसानानि
yajñāvasānāni
|
Accusative |
यज्ञावसानम्
yajñāvasānam
|
यज्ञावसाने
yajñāvasāne
|
यज्ञावसानानि
yajñāvasānāni
|
Instrumental |
यज्ञावसानेन
yajñāvasānena
|
यज्ञावसानाभ्याम्
yajñāvasānābhyām
|
यज्ञावसानैः
yajñāvasānaiḥ
|
Dative |
यज्ञावसानाय
yajñāvasānāya
|
यज्ञावसानाभ्याम्
yajñāvasānābhyām
|
यज्ञावसानेभ्यः
yajñāvasānebhyaḥ
|
Ablative |
यज्ञावसानात्
yajñāvasānāt
|
यज्ञावसानाभ्याम्
yajñāvasānābhyām
|
यज्ञावसानेभ्यः
yajñāvasānebhyaḥ
|
Genitive |
यज्ञावसानस्य
yajñāvasānasya
|
यज्ञावसानयोः
yajñāvasānayoḥ
|
यज्ञावसानानाम्
yajñāvasānānām
|
Locative |
यज्ञावसाने
yajñāvasāne
|
यज्ञावसानयोः
yajñāvasānayoḥ
|
यज्ञावसानेषु
yajñāvasāneṣu
|