Sanskrit tools

Sanskrit declension


Declension of यज्ञावृत्ति yajñāvṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञावृत्तिः yajñāvṛttiḥ
यज्ञावृत्ती yajñāvṛttī
यज्ञावृत्तयः yajñāvṛttayaḥ
Vocative यज्ञावृत्ते yajñāvṛtte
यज्ञावृत्ती yajñāvṛttī
यज्ञावृत्तयः yajñāvṛttayaḥ
Accusative यज्ञावृत्तिम् yajñāvṛttim
यज्ञावृत्ती yajñāvṛttī
यज्ञावृत्तीः yajñāvṛttīḥ
Instrumental यज्ञावृत्त्या yajñāvṛttyā
यज्ञावृत्तिभ्याम् yajñāvṛttibhyām
यज्ञावृत्तिभिः yajñāvṛttibhiḥ
Dative यज्ञावृत्तये yajñāvṛttaye
यज्ञावृत्त्यै yajñāvṛttyai
यज्ञावृत्तिभ्याम् yajñāvṛttibhyām
यज्ञावृत्तिभ्यः yajñāvṛttibhyaḥ
Ablative यज्ञावृत्तेः yajñāvṛtteḥ
यज्ञावृत्त्याः yajñāvṛttyāḥ
यज्ञावृत्तिभ्याम् yajñāvṛttibhyām
यज्ञावृत्तिभ्यः yajñāvṛttibhyaḥ
Genitive यज्ञावृत्तेः yajñāvṛtteḥ
यज्ञावृत्त्याः yajñāvṛttyāḥ
यज्ञावृत्त्योः yajñāvṛttyoḥ
यज्ञावृत्तीनाम् yajñāvṛttīnām
Locative यज्ञावृत्तौ yajñāvṛttau
यज्ञावृत्त्याम् yajñāvṛttyām
यज्ञावृत्त्योः yajñāvṛttyoḥ
यज्ञावृत्तिषु yajñāvṛttiṣu