Sanskrit tools

Sanskrit declension


Declension of यज्ञाशन yajñāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञाशनः yajñāśanaḥ
यज्ञाशनौ yajñāśanau
यज्ञाशनाः yajñāśanāḥ
Vocative यज्ञाशन yajñāśana
यज्ञाशनौ yajñāśanau
यज्ञाशनाः yajñāśanāḥ
Accusative यज्ञाशनम् yajñāśanam
यज्ञाशनौ yajñāśanau
यज्ञाशनान् yajñāśanān
Instrumental यज्ञाशनेन yajñāśanena
यज्ञाशनाभ्याम् yajñāśanābhyām
यज्ञाशनैः yajñāśanaiḥ
Dative यज्ञाशनाय yajñāśanāya
यज्ञाशनाभ्याम् yajñāśanābhyām
यज्ञाशनेभ्यः yajñāśanebhyaḥ
Ablative यज्ञाशनात् yajñāśanāt
यज्ञाशनाभ्याम् yajñāśanābhyām
यज्ञाशनेभ्यः yajñāśanebhyaḥ
Genitive यज्ञाशनस्य yajñāśanasya
यज्ञाशनयोः yajñāśanayoḥ
यज्ञाशनानाम् yajñāśanānām
Locative यज्ञाशने yajñāśane
यज्ञाशनयोः yajñāśanayoḥ
यज्ञाशनेषु yajñāśaneṣu