Sanskrit tools

Sanskrit declension


Declension of यज्ञेश्वरीविद्यामहात्म्य yajñeśvarīvidyāmahātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञेश्वरीविद्यामहात्म्यम् yajñeśvarīvidyāmahātmyam
यज्ञेश्वरीविद्यामहात्म्ये yajñeśvarīvidyāmahātmye
यज्ञेश्वरीविद्यामहात्म्यानि yajñeśvarīvidyāmahātmyāni
Vocative यज्ञेश्वरीविद्यामहात्म्य yajñeśvarīvidyāmahātmya
यज्ञेश्वरीविद्यामहात्म्ये yajñeśvarīvidyāmahātmye
यज्ञेश्वरीविद्यामहात्म्यानि yajñeśvarīvidyāmahātmyāni
Accusative यज्ञेश्वरीविद्यामहात्म्यम् yajñeśvarīvidyāmahātmyam
यज्ञेश्वरीविद्यामहात्म्ये yajñeśvarīvidyāmahātmye
यज्ञेश्वरीविद्यामहात्म्यानि yajñeśvarīvidyāmahātmyāni
Instrumental यज्ञेश्वरीविद्यामहात्म्येन yajñeśvarīvidyāmahātmyena
यज्ञेश्वरीविद्यामहात्म्याभ्याम् yajñeśvarīvidyāmahātmyābhyām
यज्ञेश्वरीविद्यामहात्म्यैः yajñeśvarīvidyāmahātmyaiḥ
Dative यज्ञेश्वरीविद्यामहात्म्याय yajñeśvarīvidyāmahātmyāya
यज्ञेश्वरीविद्यामहात्म्याभ्याम् yajñeśvarīvidyāmahātmyābhyām
यज्ञेश्वरीविद्यामहात्म्येभ्यः yajñeśvarīvidyāmahātmyebhyaḥ
Ablative यज्ञेश्वरीविद्यामहात्म्यात् yajñeśvarīvidyāmahātmyāt
यज्ञेश्वरीविद्यामहात्म्याभ्याम् yajñeśvarīvidyāmahātmyābhyām
यज्ञेश्वरीविद्यामहात्म्येभ्यः yajñeśvarīvidyāmahātmyebhyaḥ
Genitive यज्ञेश्वरीविद्यामहात्म्यस्य yajñeśvarīvidyāmahātmyasya
यज्ञेश्वरीविद्यामहात्म्ययोः yajñeśvarīvidyāmahātmyayoḥ
यज्ञेश्वरीविद्यामहात्म्यानाम् yajñeśvarīvidyāmahātmyānām
Locative यज्ञेश्वरीविद्यामहात्म्ये yajñeśvarīvidyāmahātmye
यज्ञेश्वरीविद्यामहात्म्ययोः yajñeśvarīvidyāmahātmyayoḥ
यज्ञेश्वरीविद्यामहात्म्येषु yajñeśvarīvidyāmahātmyeṣu