Sanskrit tools

Sanskrit declension


Declension of यज्ञेष्ट yajñeṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञेष्टम् yajñeṣṭam
यज्ञेष्टे yajñeṣṭe
यज्ञेष्टानि yajñeṣṭāni
Vocative यज्ञेष्ट yajñeṣṭa
यज्ञेष्टे yajñeṣṭe
यज्ञेष्टानि yajñeṣṭāni
Accusative यज्ञेष्टम् yajñeṣṭam
यज्ञेष्टे yajñeṣṭe
यज्ञेष्टानि yajñeṣṭāni
Instrumental यज्ञेष्टेन yajñeṣṭena
यज्ञेष्टाभ्याम् yajñeṣṭābhyām
यज्ञेष्टैः yajñeṣṭaiḥ
Dative यज्ञेष्टाय yajñeṣṭāya
यज्ञेष्टाभ्याम् yajñeṣṭābhyām
यज्ञेष्टेभ्यः yajñeṣṭebhyaḥ
Ablative यज्ञेष्टात् yajñeṣṭāt
यज्ञेष्टाभ्याम् yajñeṣṭābhyām
यज्ञेष्टेभ्यः yajñeṣṭebhyaḥ
Genitive यज्ञेष्टस्य yajñeṣṭasya
यज्ञेष्टयोः yajñeṣṭayoḥ
यज्ञेष्टानाम् yajñeṣṭānām
Locative यज्ञेष्टे yajñeṣṭe
यज्ञेष्टयोः yajñeṣṭayoḥ
यज्ञेष्टेषु yajñeṣṭeṣu