Sanskrit tools

Sanskrit declension


Declension of यज्ञोत्सव yajñotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञोत्सवः yajñotsavaḥ
यज्ञोत्सवौ yajñotsavau
यज्ञोत्सवाः yajñotsavāḥ
Vocative यज्ञोत्सव yajñotsava
यज्ञोत्सवौ yajñotsavau
यज्ञोत्सवाः yajñotsavāḥ
Accusative यज्ञोत्सवम् yajñotsavam
यज्ञोत्सवौ yajñotsavau
यज्ञोत्सवान् yajñotsavān
Instrumental यज्ञोत्सवेन yajñotsavena
यज्ञोत्सवाभ्याम् yajñotsavābhyām
यज्ञोत्सवैः yajñotsavaiḥ
Dative यज्ञोत्सवाय yajñotsavāya
यज्ञोत्सवाभ्याम् yajñotsavābhyām
यज्ञोत्सवेभ्यः yajñotsavebhyaḥ
Ablative यज्ञोत्सवात् yajñotsavāt
यज्ञोत्सवाभ्याम् yajñotsavābhyām
यज्ञोत्सवेभ्यः yajñotsavebhyaḥ
Genitive यज्ञोत्सवस्य yajñotsavasya
यज्ञोत्सवयोः yajñotsavayoḥ
यज्ञोत्सवानाम् yajñotsavānām
Locative यज्ञोत्सवे yajñotsave
यज्ञोत्सवयोः yajñotsavayoḥ
यज्ञोत्सवेषु yajñotsaveṣu