Sanskrit tools

Sanskrit declension


Declension of यज्ञोत्सववत् yajñotsavavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative यज्ञोत्सववान् yajñotsavavān
यज्ञोत्सववन्तौ yajñotsavavantau
यज्ञोत्सववन्तः yajñotsavavantaḥ
Vocative यज्ञोत्सववन् yajñotsavavan
यज्ञोत्सववन्तौ yajñotsavavantau
यज्ञोत्सववन्तः yajñotsavavantaḥ
Accusative यज्ञोत्सववन्तम् yajñotsavavantam
यज्ञोत्सववन्तौ yajñotsavavantau
यज्ञोत्सववतः yajñotsavavataḥ
Instrumental यज्ञोत्सववता yajñotsavavatā
यज्ञोत्सववद्भ्याम् yajñotsavavadbhyām
यज्ञोत्सववद्भिः yajñotsavavadbhiḥ
Dative यज्ञोत्सववते yajñotsavavate
यज्ञोत्सववद्भ्याम् yajñotsavavadbhyām
यज्ञोत्सववद्भ्यः yajñotsavavadbhyaḥ
Ablative यज्ञोत्सववतः yajñotsavavataḥ
यज्ञोत्सववद्भ्याम् yajñotsavavadbhyām
यज्ञोत्सववद्भ्यः yajñotsavavadbhyaḥ
Genitive यज्ञोत्सववतः yajñotsavavataḥ
यज्ञोत्सववतोः yajñotsavavatoḥ
यज्ञोत्सववताम् yajñotsavavatām
Locative यज्ञोत्सववति yajñotsavavati
यज्ञोत्सववतोः yajñotsavavatoḥ
यज्ञोत्सववत्सु yajñotsavavatsu