Sanskrit tools

Sanskrit declension


Declension of यज्ञोपवीतदान yajñopavītadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञोपवीतदानम् yajñopavītadānam
यज्ञोपवीतदाने yajñopavītadāne
यज्ञोपवीतदानानि yajñopavītadānāni
Vocative यज्ञोपवीतदान yajñopavītadāna
यज्ञोपवीतदाने yajñopavītadāne
यज्ञोपवीतदानानि yajñopavītadānāni
Accusative यज्ञोपवीतदानम् yajñopavītadānam
यज्ञोपवीतदाने yajñopavītadāne
यज्ञोपवीतदानानि yajñopavītadānāni
Instrumental यज्ञोपवीतदानेन yajñopavītadānena
यज्ञोपवीतदानाभ्याम् yajñopavītadānābhyām
यज्ञोपवीतदानैः yajñopavītadānaiḥ
Dative यज्ञोपवीतदानाय yajñopavītadānāya
यज्ञोपवीतदानाभ्याम् yajñopavītadānābhyām
यज्ञोपवीतदानेभ्यः yajñopavītadānebhyaḥ
Ablative यज्ञोपवीतदानात् yajñopavītadānāt
यज्ञोपवीतदानाभ्याम् yajñopavītadānābhyām
यज्ञोपवीतदानेभ्यः yajñopavītadānebhyaḥ
Genitive यज्ञोपवीतदानस्य yajñopavītadānasya
यज्ञोपवीतदानयोः yajñopavītadānayoḥ
यज्ञोपवीतदानानाम् yajñopavītadānānām
Locative यज्ञोपवीतदाने yajñopavītadāne
यज्ञोपवीतदानयोः yajñopavītadānayoḥ
यज्ञोपवीतदानेषु yajñopavītadāneṣu