Sanskrit tools

Sanskrit declension


Declension of यज्ञोपवीतनाशप्रायश्चित्तप्रयोग yajñopavītanāśaprāyaścittaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञोपवीतनाशप्रायश्चित्तप्रयोगः yajñopavītanāśaprāyaścittaprayogaḥ
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगौ yajñopavītanāśaprāyaścittaprayogau
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाः yajñopavītanāśaprāyaścittaprayogāḥ
Vocative यज्ञोपवीतनाशप्रायश्चित्तप्रयोग yajñopavītanāśaprāyaścittaprayoga
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगौ yajñopavītanāśaprāyaścittaprayogau
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाः yajñopavītanāśaprāyaścittaprayogāḥ
Accusative यज्ञोपवीतनाशप्रायश्चित्तप्रयोगम् yajñopavītanāśaprāyaścittaprayogam
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगौ yajñopavītanāśaprāyaścittaprayogau
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगान् yajñopavītanāśaprāyaścittaprayogān
Instrumental यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेण yajñopavītanāśaprāyaścittaprayogeṇa
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाभ्याम् yajñopavītanāśaprāyaścittaprayogābhyām
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगैः yajñopavītanāśaprāyaścittaprayogaiḥ
Dative यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाय yajñopavītanāśaprāyaścittaprayogāya
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाभ्याम् yajñopavītanāśaprāyaścittaprayogābhyām
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेभ्यः yajñopavītanāśaprāyaścittaprayogebhyaḥ
Ablative यज्ञोपवीतनाशप्रायश्चित्तप्रयोगात् yajñopavītanāśaprāyaścittaprayogāt
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाभ्याम् yajñopavītanāśaprāyaścittaprayogābhyām
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेभ्यः yajñopavītanāśaprāyaścittaprayogebhyaḥ
Genitive यज्ञोपवीतनाशप्रायश्चित्तप्रयोगस्य yajñopavītanāśaprāyaścittaprayogasya
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगयोः yajñopavītanāśaprāyaścittaprayogayoḥ
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगाणाम् yajñopavītanāśaprāyaścittaprayogāṇām
Locative यज्ञोपवीतनाशप्रायश्चित्तप्रयोगे yajñopavītanāśaprāyaścittaprayoge
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगयोः yajñopavītanāśaprāyaścittaprayogayoḥ
यज्ञोपवीतनाशप्रायश्चित्तप्रयोगेषु yajñopavītanāśaprāyaścittaprayogeṣu