| Singular | Dual | Plural |
Nominative |
यज्ञोपवीतप्रतिष्ठासञ्चिका
yajñopavītapratiṣṭhāsañcikā
|
यज्ञोपवीतप्रतिष्ठासञ्चिके
yajñopavītapratiṣṭhāsañcike
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाः
yajñopavītapratiṣṭhāsañcikāḥ
|
Vocative |
यज्ञोपवीतप्रतिष्ठासञ्चिके
yajñopavītapratiṣṭhāsañcike
|
यज्ञोपवीतप्रतिष्ठासञ्चिके
yajñopavītapratiṣṭhāsañcike
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाः
yajñopavītapratiṣṭhāsañcikāḥ
|
Accusative |
यज्ञोपवीतप्रतिष्ठासञ्चिकाम्
yajñopavītapratiṣṭhāsañcikām
|
यज्ञोपवीतप्रतिष्ठासञ्चिके
yajñopavītapratiṣṭhāsañcike
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाः
yajñopavītapratiṣṭhāsañcikāḥ
|
Instrumental |
यज्ञोपवीतप्रतिष्ठासञ्चिकया
yajñopavītapratiṣṭhāsañcikayā
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्याम्
yajñopavītapratiṣṭhāsañcikābhyām
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाभिः
yajñopavītapratiṣṭhāsañcikābhiḥ
|
Dative |
यज्ञोपवीतप्रतिष्ठासञ्चिकायै
yajñopavītapratiṣṭhāsañcikāyai
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्याम्
yajñopavītapratiṣṭhāsañcikābhyām
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्यः
yajñopavītapratiṣṭhāsañcikābhyaḥ
|
Ablative |
यज्ञोपवीतप्रतिष्ठासञ्चिकायाः
yajñopavītapratiṣṭhāsañcikāyāḥ
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्याम्
yajñopavītapratiṣṭhāsañcikābhyām
|
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्यः
yajñopavītapratiṣṭhāsañcikābhyaḥ
|
Genitive |
यज्ञोपवीतप्रतिष्ठासञ्चिकायाः
yajñopavītapratiṣṭhāsañcikāyāḥ
|
यज्ञोपवीतप्रतिष्ठासञ्चिकयोः
yajñopavītapratiṣṭhāsañcikayoḥ
|
यज्ञोपवीतप्रतिष्ठासञ्चिकानाम्
yajñopavītapratiṣṭhāsañcikānām
|
Locative |
यज्ञोपवीतप्रतिष्ठासञ्चिकायाम्
yajñopavītapratiṣṭhāsañcikāyām
|
यज्ञोपवीतप्रतिष्ठासञ्चिकयोः
yajñopavītapratiṣṭhāsañcikayoḥ
|
यज्ञोपवीतप्रतिष्ठासञ्चिकासु
yajñopavītapratiṣṭhāsañcikāsu
|