Sanskrit tools

Sanskrit declension


Declension of यज्ञोपवीतप्रतिष्ठासञ्चिका yajñopavītapratiṣṭhāsañcikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञोपवीतप्रतिष्ठासञ्चिका yajñopavītapratiṣṭhāsañcikā
यज्ञोपवीतप्रतिष्ठासञ्चिके yajñopavītapratiṣṭhāsañcike
यज्ञोपवीतप्रतिष्ठासञ्चिकाः yajñopavītapratiṣṭhāsañcikāḥ
Vocative यज्ञोपवीतप्रतिष्ठासञ्चिके yajñopavītapratiṣṭhāsañcike
यज्ञोपवीतप्रतिष्ठासञ्चिके yajñopavītapratiṣṭhāsañcike
यज्ञोपवीतप्रतिष्ठासञ्चिकाः yajñopavītapratiṣṭhāsañcikāḥ
Accusative यज्ञोपवीतप्रतिष्ठासञ्चिकाम् yajñopavītapratiṣṭhāsañcikām
यज्ञोपवीतप्रतिष्ठासञ्चिके yajñopavītapratiṣṭhāsañcike
यज्ञोपवीतप्रतिष्ठासञ्चिकाः yajñopavītapratiṣṭhāsañcikāḥ
Instrumental यज्ञोपवीतप्रतिष्ठासञ्चिकया yajñopavītapratiṣṭhāsañcikayā
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्याम् yajñopavītapratiṣṭhāsañcikābhyām
यज्ञोपवीतप्रतिष्ठासञ्चिकाभिः yajñopavītapratiṣṭhāsañcikābhiḥ
Dative यज्ञोपवीतप्रतिष्ठासञ्चिकायै yajñopavītapratiṣṭhāsañcikāyai
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्याम् yajñopavītapratiṣṭhāsañcikābhyām
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्यः yajñopavītapratiṣṭhāsañcikābhyaḥ
Ablative यज्ञोपवीतप्रतिष्ठासञ्चिकायाः yajñopavītapratiṣṭhāsañcikāyāḥ
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्याम् yajñopavītapratiṣṭhāsañcikābhyām
यज्ञोपवीतप्रतिष्ठासञ्चिकाभ्यः yajñopavītapratiṣṭhāsañcikābhyaḥ
Genitive यज्ञोपवीतप्रतिष्ठासञ्चिकायाः yajñopavītapratiṣṭhāsañcikāyāḥ
यज्ञोपवीतप्रतिष्ठासञ्चिकयोः yajñopavītapratiṣṭhāsañcikayoḥ
यज्ञोपवीतप्रतिष्ठासञ्चिकानाम् yajñopavītapratiṣṭhāsañcikānām
Locative यज्ञोपवीतप्रतिष्ठासञ्चिकायाम् yajñopavītapratiṣṭhāsañcikāyām
यज्ञोपवीतप्रतिष्ठासञ्चिकयोः yajñopavītapratiṣṭhāsañcikayoḥ
यज्ञोपवीतप्रतिष्ठासञ्चिकासु yajñopavītapratiṣṭhāsañcikāsu