| Singular | Dual | Plural |
Nominative |
यज्ञोपवीतविधिः
yajñopavītavidhiḥ
|
यज्ञोपवीतविधी
yajñopavītavidhī
|
यज्ञोपवीतविधयः
yajñopavītavidhayaḥ
|
Vocative |
यज्ञोपवीतविधे
yajñopavītavidhe
|
यज्ञोपवीतविधी
yajñopavītavidhī
|
यज्ञोपवीतविधयः
yajñopavītavidhayaḥ
|
Accusative |
यज्ञोपवीतविधिम्
yajñopavītavidhim
|
यज्ञोपवीतविधी
yajñopavītavidhī
|
यज्ञोपवीतविधीन्
yajñopavītavidhīn
|
Instrumental |
यज्ञोपवीतविधिना
yajñopavītavidhinā
|
यज्ञोपवीतविधिभ्याम्
yajñopavītavidhibhyām
|
यज्ञोपवीतविधिभिः
yajñopavītavidhibhiḥ
|
Dative |
यज्ञोपवीतविधये
yajñopavītavidhaye
|
यज्ञोपवीतविधिभ्याम्
yajñopavītavidhibhyām
|
यज्ञोपवीतविधिभ्यः
yajñopavītavidhibhyaḥ
|
Ablative |
यज्ञोपवीतविधेः
yajñopavītavidheḥ
|
यज्ञोपवीतविधिभ्याम्
yajñopavītavidhibhyām
|
यज्ञोपवीतविधिभ्यः
yajñopavītavidhibhyaḥ
|
Genitive |
यज्ञोपवीतविधेः
yajñopavītavidheḥ
|
यज्ञोपवीतविध्योः
yajñopavītavidhyoḥ
|
यज्ञोपवीतविधीनाम्
yajñopavītavidhīnām
|
Locative |
यज्ञोपवीतविधौ
yajñopavītavidhau
|
यज्ञोपवीतविध्योः
yajñopavītavidhyoḥ
|
यज्ञोपवीतविधिषु
yajñopavītavidhiṣu
|