Sanskrit tools

Sanskrit declension


Declension of यज्ञायज्ञिय yajñāyajñiya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञायज्ञियम् yajñāyajñiyam
यज्ञायज्ञिये yajñāyajñiye
यज्ञायज्ञियानि yajñāyajñiyāni
Vocative यज्ञायज्ञिय yajñāyajñiya
यज्ञायज्ञिये yajñāyajñiye
यज्ञायज्ञियानि yajñāyajñiyāni
Accusative यज्ञायज्ञियम् yajñāyajñiyam
यज्ञायज्ञिये yajñāyajñiye
यज्ञायज्ञियानि yajñāyajñiyāni
Instrumental यज्ञायज्ञियेन yajñāyajñiyena
यज्ञायज्ञियाभ्याम् yajñāyajñiyābhyām
यज्ञायज्ञियैः yajñāyajñiyaiḥ
Dative यज्ञायज्ञियाय yajñāyajñiyāya
यज्ञायज्ञियाभ्याम् yajñāyajñiyābhyām
यज्ञायज्ञियेभ्यः yajñāyajñiyebhyaḥ
Ablative यज्ञायज्ञियात् yajñāyajñiyāt
यज्ञायज्ञियाभ्याम् yajñāyajñiyābhyām
यज्ञायज्ञियेभ्यः yajñāyajñiyebhyaḥ
Genitive यज्ञायज्ञियस्य yajñāyajñiyasya
यज्ञायज्ञिययोः yajñāyajñiyayoḥ
यज्ञायज्ञियानाम् yajñāyajñiyānām
Locative यज्ञायज्ञिये yajñāyajñiye
यज्ञायज्ञिययोः yajñāyajñiyayoḥ
यज्ञायज्ञियेषु yajñāyajñiyeṣu