Sanskrit tools

Sanskrit declension


Declension of यज्ञिक yajñika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञिकः yajñikaḥ
यज्ञिकौ yajñikau
यज्ञिकाः yajñikāḥ
Vocative यज्ञिक yajñika
यज्ञिकौ yajñikau
यज्ञिकाः yajñikāḥ
Accusative यज्ञिकम् yajñikam
यज्ञिकौ yajñikau
यज्ञिकान् yajñikān
Instrumental यज्ञिकेन yajñikena
यज्ञिकाभ्याम् yajñikābhyām
यज्ञिकैः yajñikaiḥ
Dative यज्ञिकाय yajñikāya
यज्ञिकाभ्याम् yajñikābhyām
यज्ञिकेभ्यः yajñikebhyaḥ
Ablative यज्ञिकात् yajñikāt
यज्ञिकाभ्याम् yajñikābhyām
यज्ञिकेभ्यः yajñikebhyaḥ
Genitive यज्ञिकस्य yajñikasya
यज्ञिकयोः yajñikayoḥ
यज्ञिकानाम् yajñikānām
Locative यज्ञिके yajñike
यज्ञिकयोः yajñikayoḥ
यज्ञिकेषु yajñikeṣu