Sanskrit tools

Sanskrit declension


Declension of अमण्ड amaṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमण्डः amaṇḍaḥ
अमण्डौ amaṇḍau
अमण्डाः amaṇḍāḥ
Vocative अमण्ड amaṇḍa
अमण्डौ amaṇḍau
अमण्डाः amaṇḍāḥ
Accusative अमण्डम् amaṇḍam
अमण्डौ amaṇḍau
अमण्डान् amaṇḍān
Instrumental अमण्डेन amaṇḍena
अमण्डाभ्याम् amaṇḍābhyām
अमण्डैः amaṇḍaiḥ
Dative अमण्डाय amaṇḍāya
अमण्डाभ्याम् amaṇḍābhyām
अमण्डेभ्यः amaṇḍebhyaḥ
Ablative अमण्डात् amaṇḍāt
अमण्डाभ्याम् amaṇḍābhyām
अमण्डेभ्यः amaṇḍebhyaḥ
Genitive अमण्डस्य amaṇḍasya
अमण्डयोः amaṇḍayoḥ
अमण्डानाम् amaṇḍānām
Locative अमण्डे amaṇḍe
अमण्डयोः amaṇḍayoḥ
अमण्डेषु amaṇḍeṣu