Sanskrit tools

Sanskrit declension


Declension of अमण्डिता amaṇḍitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमण्डिता amaṇḍitā
अमण्डिते amaṇḍite
अमण्डिताः amaṇḍitāḥ
Vocative अमण्डिते amaṇḍite
अमण्डिते amaṇḍite
अमण्डिताः amaṇḍitāḥ
Accusative अमण्डिताम् amaṇḍitām
अमण्डिते amaṇḍite
अमण्डिताः amaṇḍitāḥ
Instrumental अमण्डितया amaṇḍitayā
अमण्डिताभ्याम् amaṇḍitābhyām
अमण्डिताभिः amaṇḍitābhiḥ
Dative अमण्डितायै amaṇḍitāyai
अमण्डिताभ्याम् amaṇḍitābhyām
अमण्डिताभ्यः amaṇḍitābhyaḥ
Ablative अमण्डितायाः amaṇḍitāyāḥ
अमण्डिताभ्याम् amaṇḍitābhyām
अमण्डिताभ्यः amaṇḍitābhyaḥ
Genitive अमण्डितायाः amaṇḍitāyāḥ
अमण्डितयोः amaṇḍitayoḥ
अमण्डितानाम् amaṇḍitānām
Locative अमण्डितायाम् amaṇḍitāyām
अमण्डितयोः amaṇḍitayoḥ
अमण्डितासु amaṇḍitāsu