| Singular | Dual | Plural |
Nominative |
अमण्डिता
amaṇḍitā
|
अमण्डिते
amaṇḍite
|
अमण्डिताः
amaṇḍitāḥ
|
Vocative |
अमण्डिते
amaṇḍite
|
अमण्डिते
amaṇḍite
|
अमण्डिताः
amaṇḍitāḥ
|
Accusative |
अमण्डिताम्
amaṇḍitām
|
अमण्डिते
amaṇḍite
|
अमण्डिताः
amaṇḍitāḥ
|
Instrumental |
अमण्डितया
amaṇḍitayā
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डिताभिः
amaṇḍitābhiḥ
|
Dative |
अमण्डितायै
amaṇḍitāyai
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डिताभ्यः
amaṇḍitābhyaḥ
|
Ablative |
अमण्डितायाः
amaṇḍitāyāḥ
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डिताभ्यः
amaṇḍitābhyaḥ
|
Genitive |
अमण्डितायाः
amaṇḍitāyāḥ
|
अमण्डितयोः
amaṇḍitayoḥ
|
अमण्डितानाम्
amaṇḍitānām
|
Locative |
अमण्डितायाम्
amaṇḍitāyām
|
अमण्डितयोः
amaṇḍitayoḥ
|
अमण्डितासु
amaṇḍitāsu
|