| Singular | Dual | Plural |
Nominative |
अमण्डितम्
amaṇḍitam
|
अमण्डिते
amaṇḍite
|
अमण्डितानि
amaṇḍitāni
|
Vocative |
अमण्डित
amaṇḍita
|
अमण्डिते
amaṇḍite
|
अमण्डितानि
amaṇḍitāni
|
Accusative |
अमण्डितम्
amaṇḍitam
|
अमण्डिते
amaṇḍite
|
अमण्डितानि
amaṇḍitāni
|
Instrumental |
अमण्डितेन
amaṇḍitena
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डितैः
amaṇḍitaiḥ
|
Dative |
अमण्डिताय
amaṇḍitāya
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डितेभ्यः
amaṇḍitebhyaḥ
|
Ablative |
अमण्डितात्
amaṇḍitāt
|
अमण्डिताभ्याम्
amaṇḍitābhyām
|
अमण्डितेभ्यः
amaṇḍitebhyaḥ
|
Genitive |
अमण्डितस्य
amaṇḍitasya
|
अमण्डितयोः
amaṇḍitayoḥ
|
अमण्डितानाम्
amaṇḍitānām
|
Locative |
अमण्डिते
amaṇḍite
|
अमण्डितयोः
amaṇḍitayoḥ
|
अमण्डितेषु
amaṇḍiteṣu
|