Sanskrit tools

Sanskrit declension


Declension of यष्टव्य yaṣṭavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यष्टव्यः yaṣṭavyaḥ
यष्टव्यौ yaṣṭavyau
यष्टव्याः yaṣṭavyāḥ
Vocative यष्टव्य yaṣṭavya
यष्टव्यौ yaṣṭavyau
यष्टव्याः yaṣṭavyāḥ
Accusative यष्टव्यम् yaṣṭavyam
यष्टव्यौ yaṣṭavyau
यष्टव्यान् yaṣṭavyān
Instrumental यष्टव्येन yaṣṭavyena
यष्टव्याभ्याम् yaṣṭavyābhyām
यष्टव्यैः yaṣṭavyaiḥ
Dative यष्टव्याय yaṣṭavyāya
यष्टव्याभ्याम् yaṣṭavyābhyām
यष्टव्येभ्यः yaṣṭavyebhyaḥ
Ablative यष्टव्यात् yaṣṭavyāt
यष्टव्याभ्याम् yaṣṭavyābhyām
यष्टव्येभ्यः yaṣṭavyebhyaḥ
Genitive यष्टव्यस्य yaṣṭavyasya
यष्टव्ययोः yaṣṭavyayoḥ
यष्टव्यानाम् yaṣṭavyānām
Locative यष्टव्ये yaṣṭavye
यष्टव्ययोः yaṣṭavyayoḥ
यष्टव्येषु yaṣṭavyeṣu