| Singular | Dual | Plural |
Nominative |
यष्टव्यः
yaṣṭavyaḥ
|
यष्टव्यौ
yaṣṭavyau
|
यष्टव्याः
yaṣṭavyāḥ
|
Vocative |
यष्टव्य
yaṣṭavya
|
यष्टव्यौ
yaṣṭavyau
|
यष्टव्याः
yaṣṭavyāḥ
|
Accusative |
यष्टव्यम्
yaṣṭavyam
|
यष्टव्यौ
yaṣṭavyau
|
यष्टव्यान्
yaṣṭavyān
|
Instrumental |
यष्टव्येन
yaṣṭavyena
|
यष्टव्याभ्याम्
yaṣṭavyābhyām
|
यष्टव्यैः
yaṣṭavyaiḥ
|
Dative |
यष्टव्याय
yaṣṭavyāya
|
यष्टव्याभ्याम्
yaṣṭavyābhyām
|
यष्टव्येभ्यः
yaṣṭavyebhyaḥ
|
Ablative |
यष्टव्यात्
yaṣṭavyāt
|
यष्टव्याभ्याम्
yaṣṭavyābhyām
|
यष्टव्येभ्यः
yaṣṭavyebhyaḥ
|
Genitive |
यष्टव्यस्य
yaṣṭavyasya
|
यष्टव्ययोः
yaṣṭavyayoḥ
|
यष्टव्यानाम्
yaṣṭavyānām
|
Locative |
यष्टव्ये
yaṣṭavye
|
यष्टव्ययोः
yaṣṭavyayoḥ
|
यष्टव्येषु
yaṣṭavyeṣu
|