Singular | Dual | Plural | |
Nominative |
यष्टिः
yaṣṭiḥ |
यष्टी
yaṣṭī |
यष्टयः
yaṣṭayaḥ |
Vocative |
यष्टे
yaṣṭe |
यष्टी
yaṣṭī |
यष्टयः
yaṣṭayaḥ |
Accusative |
यष्टिम्
yaṣṭim |
यष्टी
yaṣṭī |
यष्टीः
yaṣṭīḥ |
Instrumental |
यष्ट्या
yaṣṭyā |
यष्टिभ्याम्
yaṣṭibhyām |
यष्टिभिः
yaṣṭibhiḥ |
Dative |
यष्टये
yaṣṭaye यष्ट्यै yaṣṭyai |
यष्टिभ्याम्
yaṣṭibhyām |
यष्टिभ्यः
yaṣṭibhyaḥ |
Ablative |
यष्टेः
yaṣṭeḥ यष्ट्याः yaṣṭyāḥ |
यष्टिभ्याम्
yaṣṭibhyām |
यष्टिभ्यः
yaṣṭibhyaḥ |
Genitive |
यष्टेः
yaṣṭeḥ यष्ट्याः yaṣṭyāḥ |
यष्ट्योः
yaṣṭyoḥ |
यष्टीनाम्
yaṣṭīnām |
Locative |
यष्टौ
yaṣṭau यष्ट्याम् yaṣṭyām |
यष्ट्योः
yaṣṭyoḥ |
यष्टिषु
yaṣṭiṣu |