Sanskrit tools

Sanskrit declension


Declension of यष्टुकाम yaṣṭukāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यष्टुकामः yaṣṭukāmaḥ
यष्टुकामौ yaṣṭukāmau
यष्टुकामाः yaṣṭukāmāḥ
Vocative यष्टुकाम yaṣṭukāma
यष्टुकामौ yaṣṭukāmau
यष्टुकामाः yaṣṭukāmāḥ
Accusative यष्टुकामम् yaṣṭukāmam
यष्टुकामौ yaṣṭukāmau
यष्टुकामान् yaṣṭukāmān
Instrumental यष्टुकामेन yaṣṭukāmena
यष्टुकामाभ्याम् yaṣṭukāmābhyām
यष्टुकामैः yaṣṭukāmaiḥ
Dative यष्टुकामाय yaṣṭukāmāya
यष्टुकामाभ्याम् yaṣṭukāmābhyām
यष्टुकामेभ्यः yaṣṭukāmebhyaḥ
Ablative यष्टुकामात् yaṣṭukāmāt
यष्टुकामाभ्याम् yaṣṭukāmābhyām
यष्टुकामेभ्यः yaṣṭukāmebhyaḥ
Genitive यष्टुकामस्य yaṣṭukāmasya
यष्टुकामयोः yaṣṭukāmayoḥ
यष्टुकामानाम् yaṣṭukāmānām
Locative यष्टुकामे yaṣṭukāme
यष्टुकामयोः yaṣṭukāmayoḥ
यष्टुकामेषु yaṣṭukāmeṣu