Sanskrit tools

Sanskrit declension


Declension of यष्टुकामा yaṣṭukāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यष्टुकामा yaṣṭukāmā
यष्टुकामे yaṣṭukāme
यष्टुकामाः yaṣṭukāmāḥ
Vocative यष्टुकामे yaṣṭukāme
यष्टुकामे yaṣṭukāme
यष्टुकामाः yaṣṭukāmāḥ
Accusative यष्टुकामाम् yaṣṭukāmām
यष्टुकामे yaṣṭukāme
यष्टुकामाः yaṣṭukāmāḥ
Instrumental यष्टुकामया yaṣṭukāmayā
यष्टुकामाभ्याम् yaṣṭukāmābhyām
यष्टुकामाभिः yaṣṭukāmābhiḥ
Dative यष्टुकामायै yaṣṭukāmāyai
यष्टुकामाभ्याम् yaṣṭukāmābhyām
यष्टुकामाभ्यः yaṣṭukāmābhyaḥ
Ablative यष्टुकामायाः yaṣṭukāmāyāḥ
यष्टुकामाभ्याम् yaṣṭukāmābhyām
यष्टुकामाभ्यः yaṣṭukāmābhyaḥ
Genitive यष्टुकामायाः yaṣṭukāmāyāḥ
यष्टुकामयोः yaṣṭukāmayoḥ
यष्टुकामानाम् yaṣṭukāmānām
Locative यष्टुकामायाम् yaṣṭukāmāyām
यष्टुकामयोः yaṣṭukāmayoḥ
यष्टुकामासु yaṣṭukāmāsu