| Singular | Dual | Plural |
Nominative |
यष्टृतरः
yaṣṭṛtaraḥ
|
यष्टृतरौ
yaṣṭṛtarau
|
यष्टृतराः
yaṣṭṛtarāḥ
|
Vocative |
यष्टृतर
yaṣṭṛtara
|
यष्टृतरौ
yaṣṭṛtarau
|
यष्टृतराः
yaṣṭṛtarāḥ
|
Accusative |
यष्टृतरम्
yaṣṭṛtaram
|
यष्टृतरौ
yaṣṭṛtarau
|
यष्टृतरान्
yaṣṭṛtarān
|
Instrumental |
यष्टृतरेण
yaṣṭṛtareṇa
|
यष्टृतराभ्याम्
yaṣṭṛtarābhyām
|
यष्टृतरैः
yaṣṭṛtaraiḥ
|
Dative |
यष्टृतराय
yaṣṭṛtarāya
|
यष्टृतराभ्याम्
yaṣṭṛtarābhyām
|
यष्टृतरेभ्यः
yaṣṭṛtarebhyaḥ
|
Ablative |
यष्टृतरात्
yaṣṭṛtarāt
|
यष्टृतराभ्याम्
yaṣṭṛtarābhyām
|
यष्टृतरेभ्यः
yaṣṭṛtarebhyaḥ
|
Genitive |
यष्टृतरस्य
yaṣṭṛtarasya
|
यष्टृतरयोः
yaṣṭṛtarayoḥ
|
यष्टृतराणाम्
yaṣṭṛtarāṇām
|
Locative |
यष्टृतरे
yaṣṭṛtare
|
यष्टृतरयोः
yaṣṭṛtarayoḥ
|
यष्टृतरेषु
yaṣṭṛtareṣu
|