Sanskrit tools

Sanskrit declension


Declension of यष्टृता yaṣṭṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यष्टृता yaṣṭṛtā
यष्टृते yaṣṭṛte
यष्टृताः yaṣṭṛtāḥ
Vocative यष्टृते yaṣṭṛte
यष्टृते yaṣṭṛte
यष्टृताः yaṣṭṛtāḥ
Accusative यष्टृताम् yaṣṭṛtām
यष्टृते yaṣṭṛte
यष्टृताः yaṣṭṛtāḥ
Instrumental यष्टृतया yaṣṭṛtayā
यष्टृताभ्याम् yaṣṭṛtābhyām
यष्टृताभिः yaṣṭṛtābhiḥ
Dative यष्टृतायै yaṣṭṛtāyai
यष्टृताभ्याम् yaṣṭṛtābhyām
यष्टृताभ्यः yaṣṭṛtābhyaḥ
Ablative यष्टृतायाः yaṣṭṛtāyāḥ
यष्टृताभ्याम् yaṣṭṛtābhyām
यष्टृताभ्यः yaṣṭṛtābhyaḥ
Genitive यष्टृतायाः yaṣṭṛtāyāḥ
यष्टृतयोः yaṣṭṛtayoḥ
यष्टृतानाम् yaṣṭṛtānām
Locative यष्टृतायाम् yaṣṭṛtāyām
यष्टृतयोः yaṣṭṛtayoḥ
यष्टृतासु yaṣṭṛtāsu