Sanskrit tools

Sanskrit declension


Declension of यष्टृत्व yaṣṭṛtva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यष्टृत्वम् yaṣṭṛtvam
यष्टृत्वे yaṣṭṛtve
यष्टृत्वानि yaṣṭṛtvāni
Vocative यष्टृत्व yaṣṭṛtva
यष्टृत्वे yaṣṭṛtve
यष्टृत्वानि yaṣṭṛtvāni
Accusative यष्टृत्वम् yaṣṭṛtvam
यष्टृत्वे yaṣṭṛtve
यष्टृत्वानि yaṣṭṛtvāni
Instrumental यष्टृत्वेन yaṣṭṛtvena
यष्टृत्वाभ्याम् yaṣṭṛtvābhyām
यष्टृत्वैः yaṣṭṛtvaiḥ
Dative यष्टृत्वाय yaṣṭṛtvāya
यष्टृत्वाभ्याम् yaṣṭṛtvābhyām
यष्टृत्वेभ्यः yaṣṭṛtvebhyaḥ
Ablative यष्टृत्वात् yaṣṭṛtvāt
यष्टृत्वाभ्याम् yaṣṭṛtvābhyām
यष्टृत्वेभ्यः yaṣṭṛtvebhyaḥ
Genitive यष्टृत्वस्य yaṣṭṛtvasya
यष्टृत्वयोः yaṣṭṛtvayoḥ
यष्टृत्वानाम् yaṣṭṛtvānām
Locative यष्टृत्वे yaṣṭṛtve
यष्टृत्वयोः yaṣṭṛtvayoḥ
यष्टृत्वेषु yaṣṭṛtveṣu