Sanskrit tools

Sanskrit declension


Declension of अमता amatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमता amatā
अमते amate
अमताः amatāḥ
Vocative अमते amate
अमते amate
अमताः amatāḥ
Accusative अमताम् amatām
अमते amate
अमताः amatāḥ
Instrumental अमतया amatayā
अमताभ्याम् amatābhyām
अमताभिः amatābhiḥ
Dative अमतायै amatāyai
अमताभ्याम् amatābhyām
अमताभ्यः amatābhyaḥ
Ablative अमतायाः amatāyāḥ
अमताभ्याम् amatābhyām
अमताभ्यः amatābhyaḥ
Genitive अमतायाः amatāyāḥ
अमतयोः amatayoḥ
अमतानाम् amatānām
Locative अमतायाम् amatāyām
अमतयोः amatayoḥ
अमतासु amatāsu