Singular | Dual | Plural | |
Nominative |
अमता
amatā |
अमते
amate |
अमताः
amatāḥ |
Vocative |
अमते
amate |
अमते
amate |
अमताः
amatāḥ |
Accusative |
अमताम्
amatām |
अमते
amate |
अमताः
amatāḥ |
Instrumental |
अमतया
amatayā |
अमताभ्याम्
amatābhyām |
अमताभिः
amatābhiḥ |
Dative |
अमतायै
amatāyai |
अमताभ्याम्
amatābhyām |
अमताभ्यः
amatābhyaḥ |
Ablative |
अमतायाः
amatāyāḥ |
अमताभ्याम्
amatābhyām |
अमताभ्यः
amatābhyaḥ |
Genitive |
अमतायाः
amatāyāḥ |
अमतयोः
amatayoḥ |
अमतानाम्
amatānām |
Locative |
अमतायाम्
amatāyām |
अमतयोः
amatayoḥ |
अमतासु
amatāsu |