Sanskrit tools

Sanskrit declension


Declension of यणादेशसूत्र yaṇādeśasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यणादेशसूत्रम् yaṇādeśasūtram
यणादेशसूत्रे yaṇādeśasūtre
यणादेशसूत्राणि yaṇādeśasūtrāṇi
Vocative यणादेशसूत्र yaṇādeśasūtra
यणादेशसूत्रे yaṇādeśasūtre
यणादेशसूत्राणि yaṇādeśasūtrāṇi
Accusative यणादेशसूत्रम् yaṇādeśasūtram
यणादेशसूत्रे yaṇādeśasūtre
यणादेशसूत्राणि yaṇādeśasūtrāṇi
Instrumental यणादेशसूत्रेण yaṇādeśasūtreṇa
यणादेशसूत्राभ्याम् yaṇādeśasūtrābhyām
यणादेशसूत्रैः yaṇādeśasūtraiḥ
Dative यणादेशसूत्राय yaṇādeśasūtrāya
यणादेशसूत्राभ्याम् yaṇādeśasūtrābhyām
यणादेशसूत्रेभ्यः yaṇādeśasūtrebhyaḥ
Ablative यणादेशसूत्रात् yaṇādeśasūtrāt
यणादेशसूत्राभ्याम् yaṇādeśasūtrābhyām
यणादेशसूत्रेभ्यः yaṇādeśasūtrebhyaḥ
Genitive यणादेशसूत्रस्य yaṇādeśasūtrasya
यणादेशसूत्रयोः yaṇādeśasūtrayoḥ
यणादेशसूत्राणाम् yaṇādeśasūtrāṇām
Locative यणादेशसूत्रे yaṇādeśasūtre
यणादेशसूत्रयोः yaṇādeśasūtrayoḥ
यणादेशसूत्रेषु yaṇādeśasūtreṣu