Singular | Dual | Plural | |
Nominative |
अमतम्
amatam |
अमते
amate |
अमतानि
amatāni |
Vocative |
अमत
amata |
अमते
amate |
अमतानि
amatāni |
Accusative |
अमतम्
amatam |
अमते
amate |
अमतानि
amatāni |
Instrumental |
अमतेन
amatena |
अमताभ्याम्
amatābhyām |
अमतैः
amataiḥ |
Dative |
अमताय
amatāya |
अमताभ्याम्
amatābhyām |
अमतेभ्यः
amatebhyaḥ |
Ablative |
अमतात्
amatāt |
अमताभ्याम्
amatābhyām |
अमतेभ्यः
amatebhyaḥ |
Genitive |
अमतस्य
amatasya |
अमतयोः
amatayoḥ |
अमतानाम्
amatānām |
Locative |
अमते
amate |
अमतयोः
amatayoḥ |
अमतेषु
amateṣu |