Sanskrit tools

Sanskrit declension


Declension of अमत amata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमतम् amatam
अमते amate
अमतानि amatāni
Vocative अमत amata
अमते amate
अमतानि amatāni
Accusative अमतम् amatam
अमते amate
अमतानि amatāni
Instrumental अमतेन amatena
अमताभ्याम् amatābhyām
अमतैः amataiḥ
Dative अमताय amatāya
अमताभ्याम् amatābhyām
अमतेभ्यः amatebhyaḥ
Ablative अमतात् amatāt
अमताभ्याम् amatābhyām
अमतेभ्यः amatebhyaḥ
Genitive अमतस्य amatasya
अमतयोः amatayoḥ
अमतानाम् amatānām
Locative अमते amate
अमतयोः amatayoḥ
अमतेषु amateṣu