Sanskrit tools

Sanskrit declension


Declension of अमति amati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमतिः amatiḥ
अमती amatī
अमतयः amatayaḥ
Vocative अमते amate
अमती amatī
अमतयः amatayaḥ
Accusative अमतिम् amatim
अमती amatī
अमतीः amatīḥ
Instrumental अमत्या amatyā
अमतिभ्याम् amatibhyām
अमतिभिः amatibhiḥ
Dative अमतये amataye
अमत्यै amatyai
अमतिभ्याम् amatibhyām
अमतिभ्यः amatibhyaḥ
Ablative अमतेः amateḥ
अमत्याः amatyāḥ
अमतिभ्याम् amatibhyām
अमतिभ्यः amatibhyaḥ
Genitive अमतेः amateḥ
अमत्याः amatyāḥ
अमत्योः amatyoḥ
अमतीनाम् amatīnām
Locative अमतौ amatau
अमत्याम् amatyām
अमत्योः amatyoḥ
अमतिषु amatiṣu