Singular | Dual | Plural | |
Nominative |
अमत्सरः
amatsaraḥ |
अमत्सरौ
amatsarau |
अमत्सराः
amatsarāḥ |
Vocative |
अमत्सर
amatsara |
अमत्सरौ
amatsarau |
अमत्सराः
amatsarāḥ |
Accusative |
अमत्सरम्
amatsaram |
अमत्सरौ
amatsarau |
अमत्सरान्
amatsarān |
Instrumental |
अमत्सरेण
amatsareṇa |
अमत्सराभ्याम्
amatsarābhyām |
अमत्सरैः
amatsaraiḥ |
Dative |
अमत्सराय
amatsarāya |
अमत्सराभ्याम्
amatsarābhyām |
अमत्सरेभ्यः
amatsarebhyaḥ |
Ablative |
अमत्सरात्
amatsarāt |
अमत्सराभ्याम्
amatsarābhyām |
अमत्सरेभ्यः
amatsarebhyaḥ |
Genitive |
अमत्सरस्य
amatsarasya |
अमत्सरयोः
amatsarayoḥ |
अमत्सराणाम्
amatsarāṇām |
Locative |
अमत्सरे
amatsare |
अमत्सरयोः
amatsarayoḥ |
अमत्सरेषु
amatsareṣu |