Sanskrit tools

Sanskrit declension


Declension of अमत्सर amatsara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमत्सरः amatsaraḥ
अमत्सरौ amatsarau
अमत्सराः amatsarāḥ
Vocative अमत्सर amatsara
अमत्सरौ amatsarau
अमत्सराः amatsarāḥ
Accusative अमत्सरम् amatsaram
अमत्सरौ amatsarau
अमत्सरान् amatsarān
Instrumental अमत्सरेण amatsareṇa
अमत्सराभ्याम् amatsarābhyām
अमत्सरैः amatsaraiḥ
Dative अमत्सराय amatsarāya
अमत्सराभ्याम् amatsarābhyām
अमत्सरेभ्यः amatsarebhyaḥ
Ablative अमत्सरात् amatsarāt
अमत्सराभ्याम् amatsarābhyām
अमत्सरेभ्यः amatsarebhyaḥ
Genitive अमत्सरस्य amatsarasya
अमत्सरयोः amatsarayoḥ
अमत्सराणाम् amatsarāṇām
Locative अमत्सरे amatsare
अमत्सरयोः amatsarayoḥ
अमत्सरेषु amatsareṣu