Sanskrit tools

Sanskrit declension


Declension of अमत्सरा amatsarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमत्सरा amatsarā
अमत्सरे amatsare
अमत्सराः amatsarāḥ
Vocative अमत्सरे amatsare
अमत्सरे amatsare
अमत्सराः amatsarāḥ
Accusative अमत्सराम् amatsarām
अमत्सरे amatsare
अमत्सराः amatsarāḥ
Instrumental अमत्सरया amatsarayā
अमत्सराभ्याम् amatsarābhyām
अमत्सराभिः amatsarābhiḥ
Dative अमत्सरायै amatsarāyai
अमत्सराभ्याम् amatsarābhyām
अमत्सराभ्यः amatsarābhyaḥ
Ablative अमत्सरायाः amatsarāyāḥ
अमत्सराभ्याम् amatsarābhyām
अमत्सराभ्यः amatsarābhyaḥ
Genitive अमत्सरायाः amatsarāyāḥ
अमत्सरयोः amatsarayoḥ
अमत्सराणाम् amatsarāṇām
Locative अमत्सरायाम् amatsarāyām
अमत्सरयोः amatsarayoḥ
अमत्सरासु amatsarāsu