Sanskrit tools

Sanskrit declension


Declension of अमद amada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमदः amadaḥ
अमदौ amadau
अमदाः amadāḥ
Vocative अमद amada
अमदौ amadau
अमदाः amadāḥ
Accusative अमदम् amadam
अमदौ amadau
अमदान् amadān
Instrumental अमदेन amadena
अमदाभ्याम् amadābhyām
अमदैः amadaiḥ
Dative अमदाय amadāya
अमदाभ्याम् amadābhyām
अमदेभ्यः amadebhyaḥ
Ablative अमदात् amadāt
अमदाभ्याम् amadābhyām
अमदेभ्यः amadebhyaḥ
Genitive अमदस्य amadasya
अमदयोः amadayoḥ
अमदानाम् amadānām
Locative अमदे amade
अमदयोः amadayoḥ
अमदेषु amadeṣu