Sanskrit tools

Sanskrit declension


Declension of अमधव्य amadhavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमधव्यम् amadhavyam
अमधव्ये amadhavye
अमधव्यानि amadhavyāni
Vocative अमधव्य amadhavya
अमधव्ये amadhavye
अमधव्यानि amadhavyāni
Accusative अमधव्यम् amadhavyam
अमधव्ये amadhavye
अमधव्यानि amadhavyāni
Instrumental अमधव्येन amadhavyena
अमधव्याभ्याम् amadhavyābhyām
अमधव्यैः amadhavyaiḥ
Dative अमधव्याय amadhavyāya
अमधव्याभ्याम् amadhavyābhyām
अमधव्येभ्यः amadhavyebhyaḥ
Ablative अमधव्यात् amadhavyāt
अमधव्याभ्याम् amadhavyābhyām
अमधव्येभ्यः amadhavyebhyaḥ
Genitive अमधव्यस्य amadhavyasya
अमधव्ययोः amadhavyayoḥ
अमधव्यानाम् amadhavyānām
Locative अमधव्ये amadhavye
अमधव्ययोः amadhavyayoḥ
अमधव्येषु amadhavyeṣu