Singular | Dual | Plural | |
Nominative |
अमन्तुः
amantuḥ |
अमन्तू
amantū |
अमन्तवः
amantavaḥ |
Vocative |
अमन्तो
amanto |
अमन्तू
amantū |
अमन्तवः
amantavaḥ |
Accusative |
अमन्तुम्
amantum |
अमन्तू
amantū |
अमन्तून्
amantūn |
Instrumental |
अमन्तुना
amantunā |
अमन्तुभ्याम्
amantubhyām |
अमन्तुभिः
amantubhiḥ |
Dative |
अमन्तवे
amantave |
अमन्तुभ्याम्
amantubhyām |
अमन्तुभ्यः
amantubhyaḥ |
Ablative |
अमन्तोः
amantoḥ |
अमन्तुभ्याम्
amantubhyām |
अमन्तुभ्यः
amantubhyaḥ |
Genitive |
अमन्तोः
amantoḥ |
अमन्त्वोः
amantvoḥ |
अमन्तूनाम्
amantūnām |
Locative |
अमन्तौ
amantau |
अमन्त्वोः
amantvoḥ |
अमन्तुषु
amantuṣu |