Sanskrit tools

Sanskrit declension


Declension of अमन्तु amantu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमन्तु amantu
अमन्तुनी amantunī
अमन्तूनि amantūni
Vocative अमन्तो amanto
अमन्तु amantu
अमन्तुनी amantunī
अमन्तूनि amantūni
Accusative अमन्तु amantu
अमन्तुनी amantunī
अमन्तूनि amantūni
Instrumental अमन्तुना amantunā
अमन्तुभ्याम् amantubhyām
अमन्तुभिः amantubhiḥ
Dative अमन्तुने amantune
अमन्तुभ्याम् amantubhyām
अमन्तुभ्यः amantubhyaḥ
Ablative अमन्तुनः amantunaḥ
अमन्तुभ्याम् amantubhyām
अमन्तुभ्यः amantubhyaḥ
Genitive अमन्तुनः amantunaḥ
अमन्तुनोः amantunoḥ
अमन्तूनाम् amantūnām
Locative अमन्तुनि amantuni
अमन्तुनोः amantunoḥ
अमन्तुषु amantuṣu