Sanskrit tools

Sanskrit declension


Declension of अमन्तृ amantṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अमन्ता amantā
अमन्तारौ amantārau
अमन्तारः amantāraḥ
Vocative अमन्तः amantaḥ
अमन्तारौ amantārau
अमन्तारः amantāraḥ
Accusative अमन्तारम् amantāram
अमन्तारौ amantārau
अमन्तॄन् amantṝn
Instrumental अमन्त्रा amantrā
अमन्तृभ्याम् amantṛbhyām
अमन्तृभिः amantṛbhiḥ
Dative अमन्त्रे amantre
अमन्तृभ्याम् amantṛbhyām
अमन्तृभ्यः amantṛbhyaḥ
Ablative अमन्तुः amantuḥ
अमन्तृभ्याम् amantṛbhyām
अमन्तृभ्यः amantṛbhyaḥ
Genitive अमन्तुः amantuḥ
अमन्त्रोः amantroḥ
अमन्तॄणाम् amantṝṇām
Locative अमन्तरि amantari
अमन्त्रोः amantroḥ
अमन्तृषु amantṛṣu