Sanskrit tools

Sanskrit declension


Declension of अमनुष्य amanuṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमनुष्यः amanuṣyaḥ
अमनुष्यौ amanuṣyau
अमनुष्याः amanuṣyāḥ
Vocative अमनुष्य amanuṣya
अमनुष्यौ amanuṣyau
अमनुष्याः amanuṣyāḥ
Accusative अमनुष्यम् amanuṣyam
अमनुष्यौ amanuṣyau
अमनुष्यान् amanuṣyān
Instrumental अमनुष्येण amanuṣyeṇa
अमनुष्याभ्याम् amanuṣyābhyām
अमनुष्यैः amanuṣyaiḥ
Dative अमनुष्याय amanuṣyāya
अमनुष्याभ्याम् amanuṣyābhyām
अमनुष्येभ्यः amanuṣyebhyaḥ
Ablative अमनुष्यात् amanuṣyāt
अमनुष्याभ्याम् amanuṣyābhyām
अमनुष्येभ्यः amanuṣyebhyaḥ
Genitive अमनुष्यस्य amanuṣyasya
अमनुष्ययोः amanuṣyayoḥ
अमनुष्याणाम् amanuṣyāṇām
Locative अमनुष्ये amanuṣye
अमनुष्ययोः amanuṣyayoḥ
अमनुष्येषु amanuṣyeṣu