| Singular | Dual | Plural |
Nominative |
अमनुष्यनिषेवितम्
amanuṣyaniṣevitam
|
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेवितानि
amanuṣyaniṣevitāni
|
Vocative |
अमनुष्यनिषेवित
amanuṣyaniṣevita
|
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेवितानि
amanuṣyaniṣevitāni
|
Accusative |
अमनुष्यनिषेवितम्
amanuṣyaniṣevitam
|
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेवितानि
amanuṣyaniṣevitāni
|
Instrumental |
अमनुष्यनिषेवितेन
amanuṣyaniṣevitena
|
अमनुष्यनिषेविताभ्याम्
amanuṣyaniṣevitābhyām
|
अमनुष्यनिषेवितैः
amanuṣyaniṣevitaiḥ
|
Dative |
अमनुष्यनिषेविताय
amanuṣyaniṣevitāya
|
अमनुष्यनिषेविताभ्याम्
amanuṣyaniṣevitābhyām
|
अमनुष्यनिषेवितेभ्यः
amanuṣyaniṣevitebhyaḥ
|
Ablative |
अमनुष्यनिषेवितात्
amanuṣyaniṣevitāt
|
अमनुष्यनिषेविताभ्याम्
amanuṣyaniṣevitābhyām
|
अमनुष्यनिषेवितेभ्यः
amanuṣyaniṣevitebhyaḥ
|
Genitive |
अमनुष्यनिषेवितस्य
amanuṣyaniṣevitasya
|
अमनुष्यनिषेवितयोः
amanuṣyaniṣevitayoḥ
|
अमनुष्यनिषेवितानाम्
amanuṣyaniṣevitānām
|
Locative |
अमनुष्यनिषेविते
amanuṣyaniṣevite
|
अमनुष्यनिषेवितयोः
amanuṣyaniṣevitayoḥ
|
अमनुष्यनिषेवितेषु
amanuṣyaniṣeviteṣu
|