Sanskrit tools

Sanskrit declension


Declension of अमनुष्यनिषेवित amanuṣyaniṣevita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमनुष्यनिषेवितम् amanuṣyaniṣevitam
अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेवितानि amanuṣyaniṣevitāni
Vocative अमनुष्यनिषेवित amanuṣyaniṣevita
अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेवितानि amanuṣyaniṣevitāni
Accusative अमनुष्यनिषेवितम् amanuṣyaniṣevitam
अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेवितानि amanuṣyaniṣevitāni
Instrumental अमनुष्यनिषेवितेन amanuṣyaniṣevitena
अमनुष्यनिषेविताभ्याम् amanuṣyaniṣevitābhyām
अमनुष्यनिषेवितैः amanuṣyaniṣevitaiḥ
Dative अमनुष्यनिषेविताय amanuṣyaniṣevitāya
अमनुष्यनिषेविताभ्याम् amanuṣyaniṣevitābhyām
अमनुष्यनिषेवितेभ्यः amanuṣyaniṣevitebhyaḥ
Ablative अमनुष्यनिषेवितात् amanuṣyaniṣevitāt
अमनुष्यनिषेविताभ्याम् amanuṣyaniṣevitābhyām
अमनुष्यनिषेवितेभ्यः amanuṣyaniṣevitebhyaḥ
Genitive अमनुष्यनिषेवितस्य amanuṣyaniṣevitasya
अमनुष्यनिषेवितयोः amanuṣyaniṣevitayoḥ
अमनुष्यनिषेवितानाम् amanuṣyaniṣevitānām
Locative अमनुष्यनिषेविते amanuṣyaniṣevite
अमनुष्यनिषेवितयोः amanuṣyaniṣevitayoḥ
अमनुष्यनिषेवितेषु amanuṣyaniṣeviteṣu