Sanskrit tools

Sanskrit declension


Declension of अमानुष amānuṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अमानुषम् amānuṣam
अमानुषे amānuṣe
अमानुषाणि amānuṣāṇi
Vocative अमानुष amānuṣa
अमानुषे amānuṣe
अमानुषाणि amānuṣāṇi
Accusative अमानुषम् amānuṣam
अमानुषे amānuṣe
अमानुषाणि amānuṣāṇi
Instrumental अमानुषेण amānuṣeṇa
अमानुषाभ्याम् amānuṣābhyām
अमानुषैः amānuṣaiḥ
Dative अमानुषाय amānuṣāya
अमानुषाभ्याम् amānuṣābhyām
अमानुषेभ्यः amānuṣebhyaḥ
Ablative अमानुषात् amānuṣāt
अमानुषाभ्याम् amānuṣābhyām
अमानुषेभ्यः amānuṣebhyaḥ
Genitive अमानुषस्य amānuṣasya
अमानुषयोः amānuṣayoḥ
अमानुषाणाम् amānuṣāṇām
Locative अमानुषे amānuṣe
अमानुषयोः amānuṣayoḥ
अमानुषेषु amānuṣeṣu